वांछित मन्त्र चुनें

कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः। को ह॒ कस्मि॑न्नसि श्रि॒तः ॥

अंग्रेज़ी लिप्यंतरण

kas te jāmir janānām agne ko dāśvadhvaraḥ | ko ha kasminn asi śritaḥ ||

मन्त्र उच्चारण
पद पाठ

कः। ते॒। जा॒मिः। जना॑नाम्। अग्ने॑। कः। दा॒शुऽअ॑ध्वरः। कः। ह॒। कस्मि॑न्। अ॒सि॒। श्रि॒तः ॥

ऋग्वेद » मण्डल:1» सूक्त:75» मन्त्र:3 | अष्टक:1» अध्याय:5» वर्ग:23» मन्त्र:3 | मण्डल:1» अनुवाक:13» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसा हो, यह विषय कहा है ॥

पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (जनानाम्) मनुष्यों के बीच (ते) आपका (कः) कौन मनुष्य (ह) निश्चय करके (जामिः) जाननेवाला है (कः) कौन (दाश्वध्वरः) दान देने और रक्षा करनेवाला है, तू (कः) कौन है और (कस्मिन्) किसमें (श्रितः) आश्रित (असि) है, इस सब बात का उत्तर दे ॥ ३ ॥
भावार्थभाषाः - बहुत मनुष्यों में कोई ऐसा होता है कि जो परमेश्वर और अग्न्यादि पदार्थों को ठीक-ठीक जाने और जनावे, क्योंकि ये दोनों अत्यन्त आश्चर्य्य गुण, कर्म और स्वभाववाले हैं ॥ ३ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स कीदृश इत्युपदिश्यते ॥

अन्वय:

हे अग्ने विद्वन् ! जनानां मध्ये ते तव को ह जामिरस्ति को दाश्वध्वरस्त्वं कः कस्मिन् श्रितोऽसीत्यस्य सर्वस्य वदोत्तरम् ॥ ३ ॥

पदार्थान्वयभाषाः - (कः) (ते) तव (जामिः) ज्ञाता। अत्र ज्ञा धातोर्बाहुलकादौणादिको मिः प्रत्ययो जादेशश्च। (जनानाम्) मनुष्याणां मध्ये (अग्ने) सकलविद्यावित् (कः) (दाश्वध्वरः) दाशुर्दाताऽध्वरोऽहिंसको यस्मिन् सः (कः) (ह) किल (कस्मिन्) (असि) (श्रितः) आश्रितः ॥ ३ ॥
भावार्थभाषाः - मनुष्याणां मध्ये कश्चिदेव परमेश्वरस्याग्न्यादेश्च विज्ञाता विज्ञापको भवितुं शक्नोति। कुत एतयोरत्यन्ताश्चर्य्यगुणकर्मस्वभाववत्त्वात् ॥ ३ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - पुष्कळ माणसांपैकी एखादाच असा असतो की जो परमेश्वर व अग्नी इत्यादी पदार्थांना यथायोग्य जाणतो व जाणवून देतो, कारण हे दोन्ही अत्यंत आश्चर्यकारक गुण कर्म स्वभावाचे असतात. ॥ ३ ॥